अपि + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिनङ्खिता
अपिनङ्खितारौ
अपिनङ्खितारः
मध्यम
अपिनङ्खितासि
अपिनङ्खितास्थः
अपिनङ्खितास्थ
उत्तम
अपिनङ्खितास्मि
अपिनङ्खितास्वः
अपिनङ्खितास्मः