अपि + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिद्राखति
अपिद्राखतः
अपिद्राखन्ति
मध्यम
अपिद्राखसि
अपिद्राखथः
अपिद्राखथ
उत्तम
अपिद्राखामि
अपिद्राखावः
अपिद्राखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिदद्राख
अपिदद्राखतुः
अपिदद्राखुः
मध्यम
अपिदद्राखिथ
अपिदद्राखथुः
अपिदद्राख
उत्तम
अपिदद्राख
अपिदद्राखिव
अपिदद्राखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिद्राखिता
अपिद्राखितारौ
अपिद्राखितारः
मध्यम
अपिद्राखितासि
अपिद्राखितास्थः
अपिद्राखितास्थ
उत्तम
अपिद्राखितास्मि
अपिद्राखितास्वः
अपिद्राखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिद्राखिष्यति
अपिद्राखिष्यतः
अपिद्राखिष्यन्ति
मध्यम
अपिद्राखिष्यसि
अपिद्राखिष्यथः
अपिद्राखिष्यथ
उत्तम
अपिद्राखिष्यामि
अपिद्राखिष्यावः
अपिद्राखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिद्राखतात् / अपिद्राखताद् / अपिद्राखतु
अपिद्राखताम्
अपिद्राखन्तु
मध्यम
अपिद्राखतात् / अपिद्राखताद् / अपिद्राख
अपिद्राखतम्
अपिद्राखत
उत्तम
अपिद्राखाणि
अपिद्राखाव
अपिद्राखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यद्राखत् / अप्यद्राखद्
अप्यद्राखताम्
अप्यद्राखन्
मध्यम
अप्यद्राखः
अप्यद्राखतम्
अप्यद्राखत
उत्तम
अप्यद्राखम्
अप्यद्राखाव
अप्यद्राखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिद्राखेत् / अपिद्राखेद्
अपिद्राखेताम्
अपिद्राखेयुः
मध्यम
अपिद्राखेः
अपिद्राखेतम्
अपिद्राखेत
उत्तम
अपिद्राखेयम्
अपिद्राखेव
अपिद्राखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिद्राख्यात् / अपिद्राख्याद्
अपिद्राख्यास्ताम्
अपिद्राख्यासुः
मध्यम
अपिद्राख्याः
अपिद्राख्यास्तम्
अपिद्राख्यास्त
उत्तम
अपिद्राख्यासम्
अपिद्राख्यास्व
अपिद्राख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यद्राखीत् / अप्यद्राखीद्
अप्यद्राखिष्टाम्
अप्यद्राखिषुः
मध्यम
अप्यद्राखीः
अप्यद्राखिष्टम्
अप्यद्राखिष्ट
उत्तम
अप्यद्राखिषम्
अप्यद्राखिष्व
अप्यद्राखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यद्राखिष्यत् / अप्यद्राखिष्यद्
अप्यद्राखिष्यताम्
अप्यद्राखिष्यन्
मध्यम
अप्यद्राखिष्यः
अप्यद्राखिष्यतम्
अप्यद्राखिष्यत
उत्तम
अप्यद्राखिष्यम्
अप्यद्राखिष्याव
अप्यद्राखिष्याम