अपि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपित्रिङ्खिता
अपित्रिङ्खितारौ
अपित्रिङ्खितारः
मध्यम
अपित्रिङ्खितासे
अपित्रिङ्खितासाथे
अपित्रिङ्खिताध्वे
उत्तम
अपित्रिङ्खिताहे
अपित्रिङ्खितास्वहे
अपित्रिङ्खितास्महे