अपि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्खति
अपित्रिङ्खतः
अपित्रिङ्खन्ति
मध्यम
अपित्रिङ्खसि
अपित्रिङ्खथः
अपित्रिङ्खथ
उत्तम
अपित्रिङ्खामि
अपित्रिङ्खावः
अपित्रिङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपितित्रिङ्ख
अपितित्रिङ्खतुः
अपितित्रिङ्खुः
मध्यम
अपितित्रिङ्खिथ
अपितित्रिङ्खथुः
अपितित्रिङ्ख
उत्तम
अपितित्रिङ्ख
अपितित्रिङ्खिव
अपितित्रिङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्खिता
अपित्रिङ्खितारौ
अपित्रिङ्खितारः
मध्यम
अपित्रिङ्खितासि
अपित्रिङ्खितास्थः
अपित्रिङ्खितास्थ
उत्तम
अपित्रिङ्खितास्मि
अपित्रिङ्खितास्वः
अपित्रिङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्खिष्यति
अपित्रिङ्खिष्यतः
अपित्रिङ्खिष्यन्ति
मध्यम
अपित्रिङ्खिष्यसि
अपित्रिङ्खिष्यथः
अपित्रिङ्खिष्यथ
उत्तम
अपित्रिङ्खिष्यामि
अपित्रिङ्खिष्यावः
अपित्रिङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्खतात् / अपित्रिङ्खताद् / अपित्रिङ्खतु
अपित्रिङ्खताम्
अपित्रिङ्खन्तु
मध्यम
अपित्रिङ्खतात् / अपित्रिङ्खताद् / अपित्रिङ्ख
अपित्रिङ्खतम्
अपित्रिङ्खत
उत्तम
अपित्रिङ्खाणि
अपित्रिङ्खाव
अपित्रिङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यत्रिङ्खत् / अप्यत्रिङ्खद्
अप्यत्रिङ्खताम्
अप्यत्रिङ्खन्
मध्यम
अप्यत्रिङ्खः
अप्यत्रिङ्खतम्
अप्यत्रिङ्खत
उत्तम
अप्यत्रिङ्खम्
अप्यत्रिङ्खाव
अप्यत्रिङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्खेत् / अपित्रिङ्खेद्
अपित्रिङ्खेताम्
अपित्रिङ्खेयुः
मध्यम
अपित्रिङ्खेः
अपित्रिङ्खेतम्
अपित्रिङ्खेत
उत्तम
अपित्रिङ्खेयम्
अपित्रिङ्खेव
अपित्रिङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्ख्यात् / अपित्रिङ्ख्याद्
अपित्रिङ्ख्यास्ताम्
अपित्रिङ्ख्यासुः
मध्यम
अपित्रिङ्ख्याः
अपित्रिङ्ख्यास्तम्
अपित्रिङ्ख्यास्त
उत्तम
अपित्रिङ्ख्यासम्
अपित्रिङ्ख्यास्व
अपित्रिङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यत्रिङ्खीत् / अप्यत्रिङ्खीद्
अप्यत्रिङ्खिष्टाम्
अप्यत्रिङ्खिषुः
मध्यम
अप्यत्रिङ्खीः
अप्यत्रिङ्खिष्टम्
अप्यत्रिङ्खिष्ट
उत्तम
अप्यत्रिङ्खिषम्
अप्यत्रिङ्खिष्व
अप्यत्रिङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यत्रिङ्खिष्यत् / अप्यत्रिङ्खिष्यद्
अप्यत्रिङ्खिष्यताम्
अप्यत्रिङ्खिष्यन्
मध्यम
अप्यत्रिङ्खिष्यः
अप्यत्रिङ्खिष्यतम्
अप्यत्रिङ्खिष्यत
उत्तम
अप्यत्रिङ्खिष्यम्
अप्यत्रिङ्खिष्याव
अप्यत्रिङ्खिष्याम