अपि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपित्रिङ्खतात् / अपित्रिङ्खताद् / अपित्रिङ्खतु
अपित्रिङ्खताम्
अपित्रिङ्खन्तु
मध्यम
अपित्रिङ्खतात् / अपित्रिङ्खताद् / अपित्रिङ्ख
अपित्रिङ्खतम्
अपित्रिङ्खत
उत्तम
अपित्रिङ्खाणि
अपित्रिङ्खाव
अपित्रिङ्खाम