अपि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यत्रिङ्खिष्यत् / अप्यत्रिङ्खिष्यद्
अप्यत्रिङ्खिष्यताम्
अप्यत्रिङ्खिष्यन्
मध्यम
अप्यत्रिङ्खिष्यः
अप्यत्रिङ्खिष्यतम्
अप्यत्रिङ्खिष्यत
उत्तम
अप्यत्रिङ्खिष्यम्
अप्यत्रिङ्खिष्याव
अप्यत्रिङ्खिष्याम