अपि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यत्रिङ्खीत् / अप्यत्रिङ्खीद्
अप्यत्रिङ्खिष्टाम्
अप्यत्रिङ्खिषुः
मध्यम
अप्यत्रिङ्खीः
अप्यत्रिङ्खिष्टम्
अप्यत्रिङ्खिष्ट
उत्तम
अप्यत्रिङ्खिषम्
अप्यत्रिङ्खिष्व
अप्यत्रिङ्खिष्म