अपि + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपितत्रखे
अपितत्रखाते
अपितत्रखिरे
मध्यम
अपितत्रखिषे
अपितत्रखाथे
अपितत्रखिध्वे
उत्तम
अपितत्रखे
अपितत्रखिवहे
अपितत्रखिमहे