अपि + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपित्रखिषीष्ट
अपित्रखिषीयास्ताम्
अपित्रखिषीरन्
मध्यम
अपित्रखिषीष्ठाः
अपित्रखिषीयास्थाम्
अपित्रखिषीध्वम्
उत्तम
अपित्रखिषीय
अपित्रखिषीवहि
अपित्रखिषीमहि