अपि + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यत्रखिष्यत् / अप्यत्रखिष्यद्
अप्यत्रखिष्यताम्
अप्यत्रखिष्यन्
मध्यम
अप्यत्रखिष्यः
अप्यत्रखिष्यतम्
अप्यत्रखिष्यत
उत्तम
अप्यत्रखिष्यम्
अप्यत्रखिष्याव
अप्यत्रखिष्याम