अपि + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यत्राखीत् / अप्यत्राखीद् / अप्यत्रखीत् / अप्यत्रखीद्
अप्यत्राखिष्टाम् / अप्यत्रखिष्टाम्
अप्यत्राखिषुः / अप्यत्रखिषुः
मध्यम
अप्यत्राखीः / अप्यत्रखीः
अप्यत्राखिष्टम् / अप्यत्रखिष्टम्
अप्यत्राखिष्ट / अप्यत्रखिष्ट
उत्तम
अप्यत्राखिषम् / अप्यत्रखिषम्
अप्यत्राखिष्व / अप्यत्रखिष्व
अप्यत्राखिष्म / अप्यत्रखिष्म