अपि + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपितत्राख
अपितत्रखतुः
अपितत्रखुः
मध्यम
अपितत्रखिथ
अपितत्रखथुः
अपितत्रख
उत्तम
अपितत्रख / अपितत्राख
अपितत्रखिव
अपितत्रखिम