अपि + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपितङ्गिता
अपितङ्गितारौ
अपितङ्गितारः
मध्यम
अपितङ्गितासे
अपितङ्गितासाथे
अपितङ्गिताध्वे
उत्तम
अपितङ्गिताहे
अपितङ्गितास्वहे
अपितङ्गितास्महे