अपि + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिततङ्गे
अपिततङ्गाते
अपिततङ्गिरे
मध्यम
अपिततङ्गिषे
अपिततङ्गाथे
अपिततङ्गिध्वे
उत्तम
अपिततङ्गे
अपिततङ्गिवहे
अपिततङ्गिमहे