अपि + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपितङ्गिषीष्ट
अपितङ्गिषीयास्ताम्
अपितङ्गिषीरन्
मध्यम
अपितङ्गिषीष्ठाः
अपितङ्गिषीयास्थाम्
अपितङ्गिषीध्वम्
उत्तम
अपितङ्गिषीय
अपितङ्गिषीवहि
अपितङ्गिषीमहि