अपि + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपितङ्गति
अपितङ्गतः
अपितङ्गन्ति
मध्यम
अपितङ्गसि
अपितङ्गथः
अपितङ्गथ
उत्तम
अपितङ्गामि
अपितङ्गावः
अपितङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिततङ्ग
अपिततङ्गतुः
अपिततङ्गुः
मध्यम
अपिततङ्गिथ
अपिततङ्गथुः
अपिततङ्ग
उत्तम
अपिततङ्ग
अपिततङ्गिव
अपिततङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपितङ्गिता
अपितङ्गितारौ
अपितङ्गितारः
मध्यम
अपितङ्गितासि
अपितङ्गितास्थः
अपितङ्गितास्थ
उत्तम
अपितङ्गितास्मि
अपितङ्गितास्वः
अपितङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपितङ्गिष्यति
अपितङ्गिष्यतः
अपितङ्गिष्यन्ति
मध्यम
अपितङ्गिष्यसि
अपितङ्गिष्यथः
अपितङ्गिष्यथ
उत्तम
अपितङ्गिष्यामि
अपितङ्गिष्यावः
अपितङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपितङ्गतात् / अपितङ्गताद् / अपितङ्गतु
अपितङ्गताम्
अपितङ्गन्तु
मध्यम
अपितङ्गतात् / अपितङ्गताद् / अपितङ्ग
अपितङ्गतम्
अपितङ्गत
उत्तम
अपितङ्गानि
अपितङ्गाव
अपितङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यतङ्गत् / अप्यतङ्गद्
अप्यतङ्गताम्
अप्यतङ्गन्
मध्यम
अप्यतङ्गः
अप्यतङ्गतम्
अप्यतङ्गत
उत्तम
अप्यतङ्गम्
अप्यतङ्गाव
अप्यतङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपितङ्गेत् / अपितङ्गेद्
अपितङ्गेताम्
अपितङ्गेयुः
मध्यम
अपितङ्गेः
अपितङ्गेतम्
अपितङ्गेत
उत्तम
अपितङ्गेयम्
अपितङ्गेव
अपितङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपितङ्ग्यात् / अपितङ्ग्याद्
अपितङ्ग्यास्ताम्
अपितङ्ग्यासुः
मध्यम
अपितङ्ग्याः
अपितङ्ग्यास्तम्
अपितङ्ग्यास्त
उत्तम
अपितङ्ग्यासम्
अपितङ्ग्यास्व
अपितङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यतङ्गीत् / अप्यतङ्गीद्
अप्यतङ्गिष्टाम्
अप्यतङ्गिषुः
मध्यम
अप्यतङ्गीः
अप्यतङ्गिष्टम्
अप्यतङ्गिष्ट
उत्तम
अप्यतङ्गिषम्
अप्यतङ्गिष्व
अप्यतङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यतङ्गिष्यत् / अप्यतङ्गिष्यद्
अप्यतङ्गिष्यताम्
अप्यतङ्गिष्यन्
मध्यम
अप्यतङ्गिष्यः
अप्यतङ्गिष्यतम्
अप्यतङ्गिष्यत
उत्तम
अप्यतङ्गिष्यम्
अप्यतङ्गिष्याव
अप्यतङ्गिष्याम