अपि + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपितङ्गेत् / अपितङ्गेद्
अपितङ्गेताम्
अपितङ्गेयुः
मध्यम
अपितङ्गेः
अपितङ्गेतम्
अपितङ्गेत
उत्तम
अपितङ्गेयम्
अपितङ्गेव
अपितङ्गेम