अपि + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपितङ्गतात् / अपितङ्गताद् / अपितङ्गतु
अपितङ्गताम्
अपितङ्गन्तु
मध्यम
अपितङ्गतात् / अपितङ्गताद् / अपितङ्ग
अपितङ्गतम्
अपितङ्गत
उत्तम
अपितङ्गानि
अपितङ्गाव
अपितङ्गाम