अपि + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यतङ्गीत् / अप्यतङ्गीद्
अप्यतङ्गिष्टाम्
अप्यतङ्गिषुः
मध्यम
अप्यतङ्गीः
अप्यतङ्गिष्टम्
अप्यतङ्गिष्ट
उत्तम
अप्यतङ्गिषम्
अप्यतङ्गिष्व
अप्यतङ्गिष्म