अपि + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिततङ्ग
अपिततङ्गतुः
अपिततङ्गुः
मध्यम
अपिततङ्गिथ
अपिततङ्गथुः
अपिततङ्ग
उत्तम
अपिततङ्ग
अपिततङ्गिव
अपिततङ्गिम