अपि + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यतङ्गत् / अप्यतङ्गद्
अप्यतङ्गताम्
अप्यतङ्गन्
मध्यम
अप्यतङ्गः
अप्यतङ्गतम्
अप्यतङ्गत
उत्तम
अप्यतङ्गम्
अप्यतङ्गाव
अप्यतङ्गाम