अपि + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिटेकिषीष्ट
अपिटेकिषीयास्ताम्
अपिटेकिषीरन्
मध्यम
अपिटेकिषीष्ठाः
अपिटेकिषीयास्थाम्
अपिटेकिषीध्वम्
उत्तम
अपिटेकिषीय
अपिटेकिषीवहि
अपिटेकिषीमहि