अपि + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिग्रन्थते
अपिग्रन्थेते
अपिग्रन्थन्ते
मध्यम
अपिग्रन्थसे
अपिग्रन्थेथे
अपिग्रन्थध्वे
उत्तम
अपिग्रन्थे
अपिग्रन्थावहे
अपिग्रन्थामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिजग्रन्थे
अपिजग्रन्थाते
अपिजग्रन्थिरे
मध्यम
अपिजग्रन्थिषे
अपिजग्रन्थाथे
अपिजग्रन्थिध्वे
उत्तम
अपिजग्रन्थे
अपिजग्रन्थिवहे
अपिजग्रन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिग्रन्थिता
अपिग्रन्थितारौ
अपिग्रन्थितारः
मध्यम
अपिग्रन्थितासे
अपिग्रन्थितासाथे
अपिग्रन्थिताध्वे
उत्तम
अपिग्रन्थिताहे
अपिग्रन्थितास्वहे
अपिग्रन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिग्रन्थिष्यते
अपिग्रन्थिष्येते
अपिग्रन्थिष्यन्ते
मध्यम
अपिग्रन्थिष्यसे
अपिग्रन्थिष्येथे
अपिग्रन्थिष्यध्वे
उत्तम
अपिग्रन्थिष्ये
अपिग्रन्थिष्यावहे
अपिग्रन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिग्रन्थताम्
अपिग्रन्थेताम्
अपिग्रन्थन्ताम्
मध्यम
अपिग्रन्थस्व
अपिग्रन्थेथाम्
अपिग्रन्थध्वम्
उत्तम
अपिग्रन्थै
अपिग्रन्थावहै
अपिग्रन्थामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यग्रन्थत
अप्यग्रन्थेताम्
अप्यग्रन्थन्त
मध्यम
अप्यग्रन्थथाः
अप्यग्रन्थेथाम्
अप्यग्रन्थध्वम्
उत्तम
अप्यग्रन्थे
अप्यग्रन्थावहि
अप्यग्रन्थामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिग्रन्थेत
अपिग्रन्थेयाताम्
अपिग्रन्थेरन्
मध्यम
अपिग्रन्थेथाः
अपिग्रन्थेयाथाम्
अपिग्रन्थेध्वम्
उत्तम
अपिग्रन्थेय
अपिग्रन्थेवहि
अपिग्रन्थेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिग्रन्थिषीष्ट
अपिग्रन्थिषीयास्ताम्
अपिग्रन्थिषीरन्
मध्यम
अपिग्रन्थिषीष्ठाः
अपिग्रन्थिषीयास्थाम्
अपिग्रन्थिषीध्वम्
उत्तम
अपिग्रन्थिषीय
अपिग्रन्थिषीवहि
अपिग्रन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यग्रन्थिष्ट
अप्यग्रन्थिषाताम्
अप्यग्रन्थिषत
मध्यम
अप्यग्रन्थिष्ठाः
अप्यग्रन्थिषाथाम्
अप्यग्रन्थिढ्वम्
उत्तम
अप्यग्रन्थिषि
अप्यग्रन्थिष्वहि
अप्यग्रन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यग्रन्थिष्यत
अप्यग्रन्थिष्येताम्
अप्यग्रन्थिष्यन्त
मध्यम
अप्यग्रन्थिष्यथाः
अप्यग्रन्थिष्येथाम्
अप्यग्रन्थिष्यध्वम्
उत्तम
अप्यग्रन्थिष्ये
अप्यग्रन्थिष्यावहि
अप्यग्रन्थिष्यामहि