अपि + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिकञ्च्येत
अपिकञ्च्येयाताम्
अपिकञ्च्येरन्
मध्यम
अपिकञ्च्येथाः
अपिकञ्च्येयाथाम्
अपिकञ्च्येध्वम्
उत्तम
अपिकञ्च्येय
अपिकञ्च्येवहि
अपिकञ्च्येमहि