अपि + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिकञ्चिता
अपिकञ्चितारौ
अपिकञ्चितारः
मध्यम
अपिकञ्चितासे
अपिकञ्चितासाथे
अपिकञ्चिताध्वे
उत्तम
अपिकञ्चिताहे
अपिकञ्चितास्वहे
अपिकञ्चितास्महे