अपि + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिकञ्चिषीष्ट
अपिकञ्चिषीयास्ताम्
अपिकञ्चिषीरन्
मध्यम
अपिकञ्चिषीष्ठाः
अपिकञ्चिषीयास्थाम्
अपिकञ्चिषीध्वम्
उत्तम
अपिकञ्चिषीय
अपिकञ्चिषीवहि
अपिकञ्चिषीमहि