अपि + इङ्ग् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपीङ्ग्यात् / अपीङ्ग्याद्
अपीङ्ग्यास्ताम्
अपीङ्ग्यासुः
मध्यम
अपीङ्ग्याः
अपीङ्ग्यास्तम्
अपीङ्ग्यास्त
उत्तम
अपीङ्ग्यासम्
अपीङ्ग्यास्व
अपीङ्ग्यास्म