अपि + अत् धातुरूपाणि - अतँ सातत्यगमने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यतति
अप्यततः
अप्यतन्ति
मध्यम
अप्यतसि
अप्यतथः
अप्यतथ
उत्तम
अप्यतामि
अप्यतावः
अप्यतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यात
अप्याततुः
अप्यातुः
मध्यम
अप्यातिथ
अप्यातथुः
अप्यात
उत्तम
अप्यात
अप्यातिव
अप्यातिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यतिता
अप्यतितारौ
अप्यतितारः
मध्यम
अप्यतितासि
अप्यतितास्थः
अप्यतितास्थ
उत्तम
अप्यतितास्मि
अप्यतितास्वः
अप्यतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यतिष्यति
अप्यतिष्यतः
अप्यतिष्यन्ति
मध्यम
अप्यतिष्यसि
अप्यतिष्यथः
अप्यतिष्यथ
उत्तम
अप्यतिष्यामि
अप्यतिष्यावः
अप्यतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यततात् / अप्यतताद् / अप्यततु
अप्यतताम्
अप्यतन्तु
मध्यम
अप्यततात् / अप्यतताद् / अप्यत
अप्यततम्
अप्यतत
उत्तम
अप्यतानि
अप्यताव
अप्यताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यातत् / अप्यातद्
अप्यातताम्
अप्यातन्
मध्यम
अप्यातः
अप्याततम्
अप्यातत
उत्तम
अप्यातम्
अप्याताव
अप्याताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यतेत् / अप्यतेद्
अप्यतेताम्
अप्यतेयुः
मध्यम
अप्यतेः
अप्यतेतम्
अप्यतेत
उत्तम
अप्यतेयम्
अप्यतेव
अप्यतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यत्यात् / अप्यत्याद्
अप्यत्यास्ताम्
अप्यत्यासुः
मध्यम
अप्यत्याः
अप्यत्यास्तम्
अप्यत्यास्त
उत्तम
अप्यत्यासम्
अप्यत्यास्व
अप्यत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यातीत् / अप्यातीद्
अप्यातिष्टाम्
अप्यातिषुः
मध्यम
अप्यातीः
अप्यातिष्टम्
अप्यातिष्ट
उत्तम
अप्यातिषम्
अप्यातिष्व
अप्यातिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यातिष्यत् / अप्यातिष्यद्
अप्यातिष्यताम्
अप्यातिष्यन्
मध्यम
अप्यातिष्यः
अप्यातिष्यतम्
अप्यातिष्यत
उत्तम
अप्यातिष्यम्
अप्यातिष्याव
अप्यातिष्याम