अपि + अत् धातुरूपाणि - अतँ सातत्यगमने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यततात् / अप्यतताद् / अप्यततु
अप्यतताम्
अप्यतन्तु
मध्यम
अप्यततात् / अप्यतताद् / अप्यत
अप्यततम्
अप्यतत
उत्तम
अप्यतानि
अप्यताव
अप्यताम