अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्धयिष्यति / अन्धिष्यति
अन्धयिष्यतः / अन्धिष्यतः
अन्धयिष्यन्ति / अन्धिष्यन्ति
मध्यम
अन्धयिष्यसि / अन्धिष्यसि
अन्धयिष्यथः / अन्धिष्यथः
अन्धयिष्यथ / अन्धिष्यथ
उत्तम
अन्धयिष्यामि / अन्धिष्यामि
अन्धयिष्यावः / अन्धिष्यावः
अन्धयिष्यामः / अन्धिष्यामः