अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्धयते / अन्धते
अन्धयेते / अन्धेते
अन्धयन्ते / अन्धन्ते
मध्यम
अन्धयसे / अन्धसे
अन्धयेथे / अन्धेथे
अन्धयध्वे / अन्धध्वे
उत्तम
अन्धये / अन्धे
अन्धयावहे / अन्धावहे
अन्धयामहे / अन्धामहे