अनु + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुस्वस्केत
अनुस्वस्केयाताम्
अनुस्वस्केरन्
मध्यम
अनुस्वस्केथाः
अनुस्वस्केयाथाम्
अनुस्वस्केध्वम्
उत्तम
अनुस्वस्केय
अनुस्वस्केवहि
अनुस्वस्केमहि