अनु + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिङ्घति
अनुशिङ्घतः
अनुशिङ्घन्ति
मध्यम
अनुशिङ्घसि
अनुशिङ्घथः
अनुशिङ्घथ
उत्तम
अनुशिङ्घामि
अनुशिङ्घावः
अनुशिङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिशिङ्घ
अनुशिशिङ्घतुः
अनुशिशिङ्घुः
मध्यम
अनुशिशिङ्घिथ
अनुशिशिङ्घथुः
अनुशिशिङ्घ
उत्तम
अनुशिशिङ्घ
अनुशिशिङ्घिव
अनुशिशिङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिङ्घिता
अनुशिङ्घितारौ
अनुशिङ्घितारः
मध्यम
अनुशिङ्घितासि
अनुशिङ्घितास्थः
अनुशिङ्घितास्थ
उत्तम
अनुशिङ्घितास्मि
अनुशिङ्घितास्वः
अनुशिङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिङ्घिष्यति
अनुशिङ्घिष्यतः
अनुशिङ्घिष्यन्ति
मध्यम
अनुशिङ्घिष्यसि
अनुशिङ्घिष्यथः
अनुशिङ्घिष्यथ
उत्तम
अनुशिङ्घिष्यामि
अनुशिङ्घिष्यावः
अनुशिङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिङ्घतात् / अनुशिङ्घताद् / अनुशिङ्घतु
अनुशिङ्घताम्
अनुशिङ्घन्तु
मध्यम
अनुशिङ्घतात् / अनुशिङ्घताद् / अनुशिङ्घ
अनुशिङ्घतम्
अनुशिङ्घत
उत्तम
अनुशिङ्घानि
अनुशिङ्घाव
अनुशिङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वशिङ्घत् / अन्वशिङ्घद्
अन्वशिङ्घताम्
अन्वशिङ्घन्
मध्यम
अन्वशिङ्घः
अन्वशिङ्घतम्
अन्वशिङ्घत
उत्तम
अन्वशिङ्घम्
अन्वशिङ्घाव
अन्वशिङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिङ्घेत् / अनुशिङ्घेद्
अनुशिङ्घेताम्
अनुशिङ्घेयुः
मध्यम
अनुशिङ्घेः
अनुशिङ्घेतम्
अनुशिङ्घेत
उत्तम
अनुशिङ्घेयम्
अनुशिङ्घेव
अनुशिङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशिङ्घ्यात् / अनुशिङ्घ्याद्
अनुशिङ्घ्यास्ताम्
अनुशिङ्घ्यासुः
मध्यम
अनुशिङ्घ्याः
अनुशिङ्घ्यास्तम्
अनुशिङ्घ्यास्त
उत्तम
अनुशिङ्घ्यासम्
अनुशिङ्घ्यास्व
अनुशिङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वशिङ्घीत् / अन्वशिङ्घीद्
अन्वशिङ्घिष्टाम्
अन्वशिङ्घिषुः
मध्यम
अन्वशिङ्घीः
अन्वशिङ्घिष्टम्
अन्वशिङ्घिष्ट
उत्तम
अन्वशिङ्घिषम्
अन्वशिङ्घिष्व
अन्वशिङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वशिङ्घिष्यत् / अन्वशिङ्घिष्यद्
अन्वशिङ्घिष्यताम्
अन्वशिङ्घिष्यन्
मध्यम
अन्वशिङ्घिष्यः
अन्वशिङ्घिष्यतम्
अन्वशिङ्घिष्यत
उत्तम
अन्वशिङ्घिष्यम्
अन्वशिङ्घिष्याव
अन्वशिङ्घिष्याम