अनु + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुशिङ्घिष्यति
अनुशिङ्घिष्यतः
अनुशिङ्घिष्यन्ति
मध्यम
अनुशिङ्घिष्यसि
अनुशिङ्घिष्यथः
अनुशिङ्घिष्यथ
उत्तम
अनुशिङ्घिष्यामि
अनुशिङ्घिष्यावः
अनुशिङ्घिष्यामः