अनु + वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुङ्गति
अनुवुङ्गतः
अनुवुङ्गन्ति
मध्यम
अनुवुङ्गसि
अनुवुङ्गथः
अनुवुङ्गथ
उत्तम
अनुवुङ्गामि
अनुवुङ्गावः
अनुवुङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुवुङ्ग
अनुवुवुङ्गतुः
अनुवुवुङ्गुः
मध्यम
अनुवुवुङ्गिथ
अनुवुवुङ्गथुः
अनुवुवुङ्ग
उत्तम
अनुवुवुङ्ग
अनुवुवुङ्गिव
अनुवुवुङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुङ्गिता
अनुवुङ्गितारौ
अनुवुङ्गितारः
मध्यम
अनुवुङ्गितासि
अनुवुङ्गितास्थः
अनुवुङ्गितास्थ
उत्तम
अनुवुङ्गितास्मि
अनुवुङ्गितास्वः
अनुवुङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुङ्गिष्यति
अनुवुङ्गिष्यतः
अनुवुङ्गिष्यन्ति
मध्यम
अनुवुङ्गिष्यसि
अनुवुङ्गिष्यथः
अनुवुङ्गिष्यथ
उत्तम
अनुवुङ्गिष्यामि
अनुवुङ्गिष्यावः
अनुवुङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुङ्गतात् / अनुवुङ्गताद् / अनुवुङ्गतु
अनुवुङ्गताम्
अनुवुङ्गन्तु
मध्यम
अनुवुङ्गतात् / अनुवुङ्गताद् / अनुवुङ्ग
अनुवुङ्गतम्
अनुवुङ्गत
उत्तम
अनुवुङ्गानि
अनुवुङ्गाव
अनुवुङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ववुङ्गत् / अन्ववुङ्गद्
अन्ववुङ्गताम्
अन्ववुङ्गन्
मध्यम
अन्ववुङ्गः
अन्ववुङ्गतम्
अन्ववुङ्गत
उत्तम
अन्ववुङ्गम्
अन्ववुङ्गाव
अन्ववुङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुङ्गेत् / अनुवुङ्गेद्
अनुवुङ्गेताम्
अनुवुङ्गेयुः
मध्यम
अनुवुङ्गेः
अनुवुङ्गेतम्
अनुवुङ्गेत
उत्तम
अनुवुङ्गेयम्
अनुवुङ्गेव
अनुवुङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवुङ्ग्यात् / अनुवुङ्ग्याद्
अनुवुङ्ग्यास्ताम्
अनुवुङ्ग्यासुः
मध्यम
अनुवुङ्ग्याः
अनुवुङ्ग्यास्तम्
अनुवुङ्ग्यास्त
उत्तम
अनुवुङ्ग्यासम्
अनुवुङ्ग्यास्व
अनुवुङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ववुङ्गीत् / अन्ववुङ्गीद्
अन्ववुङ्गिष्टाम्
अन्ववुङ्गिषुः
मध्यम
अन्ववुङ्गीः
अन्ववुङ्गिष्टम्
अन्ववुङ्गिष्ट
उत्तम
अन्ववुङ्गिषम्
अन्ववुङ्गिष्व
अन्ववुङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ववुङ्गिष्यत् / अन्ववुङ्गिष्यद्
अन्ववुङ्गिष्यताम्
अन्ववुङ्गिष्यन्
मध्यम
अन्ववुङ्गिष्यः
अन्ववुङ्गिष्यतम्
अन्ववुङ्गिष्यत
उत्तम
अन्ववुङ्गिष्यम्
अन्ववुङ्गिष्याव
अन्ववुङ्गिष्याम