अनु + वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुवुङ्गिता
अनुवुङ्गितारौ
अनुवुङ्गितारः
मध्यम
अनुवुङ्गितासि
अनुवुङ्गितास्थः
अनुवुङ्गितास्थ
उत्तम
अनुवुङ्गितास्मि
अनुवुङ्गितास्वः
अनुवुङ्गितास्मः