अनु + वङ्ख् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवङ्खति
अनुवङ्खतः
अनुवङ्खन्ति
मध्यम
अनुवङ्खसि
अनुवङ्खथः
अनुवङ्खथ
उत्तम
अनुवङ्खामि
अनुवङ्खावः
अनुवङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुववङ्ख
अनुववङ्खतुः
अनुववङ्खुः
मध्यम
अनुववङ्खिथ
अनुववङ्खथुः
अनुववङ्ख
उत्तम
अनुववङ्ख
अनुववङ्खिव
अनुववङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवङ्खिता
अनुवङ्खितारौ
अनुवङ्खितारः
मध्यम
अनुवङ्खितासि
अनुवङ्खितास्थः
अनुवङ्खितास्थ
उत्तम
अनुवङ्खितास्मि
अनुवङ्खितास्वः
अनुवङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवङ्खिष्यति
अनुवङ्खिष्यतः
अनुवङ्खिष्यन्ति
मध्यम
अनुवङ्खिष्यसि
अनुवङ्खिष्यथः
अनुवङ्खिष्यथ
उत्तम
अनुवङ्खिष्यामि
अनुवङ्खिष्यावः
अनुवङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवङ्खतात् / अनुवङ्खताद् / अनुवङ्खतु
अनुवङ्खताम्
अनुवङ्खन्तु
मध्यम
अनुवङ्खतात् / अनुवङ्खताद् / अनुवङ्ख
अनुवङ्खतम्
अनुवङ्खत
उत्तम
अनुवङ्खानि
अनुवङ्खाव
अनुवङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ववङ्खत् / अन्ववङ्खद्
अन्ववङ्खताम्
अन्ववङ्खन्
मध्यम
अन्ववङ्खः
अन्ववङ्खतम्
अन्ववङ्खत
उत्तम
अन्ववङ्खम्
अन्ववङ्खाव
अन्ववङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवङ्खेत् / अनुवङ्खेद्
अनुवङ्खेताम्
अनुवङ्खेयुः
मध्यम
अनुवङ्खेः
अनुवङ्खेतम्
अनुवङ्खेत
उत्तम
अनुवङ्खेयम्
अनुवङ्खेव
अनुवङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुवङ्ख्यात् / अनुवङ्ख्याद्
अनुवङ्ख्यास्ताम्
अनुवङ्ख्यासुः
मध्यम
अनुवङ्ख्याः
अनुवङ्ख्यास्तम्
अनुवङ्ख्यास्त
उत्तम
अनुवङ्ख्यासम्
अनुवङ्ख्यास्व
अनुवङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ववङ्खीत् / अन्ववङ्खीद्
अन्ववङ्खिष्टाम्
अन्ववङ्खिषुः
मध्यम
अन्ववङ्खीः
अन्ववङ्खिष्टम्
अन्ववङ्खिष्ट
उत्तम
अन्ववङ्खिषम्
अन्ववङ्खिष्व
अन्ववङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ववङ्खिष्यत् / अन्ववङ्खिष्यद्
अन्ववङ्खिष्यताम्
अन्ववङ्खिष्यन्
मध्यम
अन्ववङ्खिष्यः
अन्ववङ्खिष्यतम्
अन्ववङ्खिष्यत
उत्तम
अन्ववङ्खिष्यम्
अन्ववङ्खिष्याव
अन्ववङ्खिष्याम