अनु + वङ्ख् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुवङ्ख्यात् / अनुवङ्ख्याद्
अनुवङ्ख्यास्ताम्
अनुवङ्ख्यासुः
मध्यम
अनुवङ्ख्याः
अनुवङ्ख्यास्तम्
अनुवङ्ख्यास्त
उत्तम
अनुवङ्ख्यासम्
अनुवङ्ख्यास्व
अनुवङ्ख्यास्म