अनु + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुरङ्घिता
अनुरङ्घितारौ
अनुरङ्घितारः
मध्यम
अनुरङ्घितासे
अनुरङ्घितासाथे
अनुरङ्घिताध्वे
उत्तम
अनुरङ्घिताहे
अनुरङ्घितास्वहे
अनुरङ्घितास्महे