अनु + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरङ्घते
अनुरङ्घेते
अनुरङ्घन्ते
मध्यम
अनुरङ्घसे
अनुरङ्घेथे
अनुरङ्घध्वे
उत्तम
अनुरङ्घे
अनुरङ्घावहे
अनुरङ्घामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुररङ्घे
अनुररङ्घाते
अनुररङ्घिरे
मध्यम
अनुररङ्घिषे
अनुररङ्घाथे
अनुररङ्घिध्वे
उत्तम
अनुररङ्घे
अनुररङ्घिवहे
अनुररङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरङ्घिता
अनुरङ्घितारौ
अनुरङ्घितारः
मध्यम
अनुरङ्घितासे
अनुरङ्घितासाथे
अनुरङ्घिताध्वे
उत्तम
अनुरङ्घिताहे
अनुरङ्घितास्वहे
अनुरङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरङ्घिष्यते
अनुरङ्घिष्येते
अनुरङ्घिष्यन्ते
मध्यम
अनुरङ्घिष्यसे
अनुरङ्घिष्येथे
अनुरङ्घिष्यध्वे
उत्तम
अनुरङ्घिष्ये
अनुरङ्घिष्यावहे
अनुरङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरङ्घताम्
अनुरङ्घेताम्
अनुरङ्घन्ताम्
मध्यम
अनुरङ्घस्व
अनुरङ्घेथाम्
अनुरङ्घध्वम्
उत्तम
अनुरङ्घै
अनुरङ्घावहै
अनुरङ्घामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वरङ्घत
अन्वरङ्घेताम्
अन्वरङ्घन्त
मध्यम
अन्वरङ्घथाः
अन्वरङ्घेथाम्
अन्वरङ्घध्वम्
उत्तम
अन्वरङ्घे
अन्वरङ्घावहि
अन्वरङ्घामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरङ्घेत
अनुरङ्घेयाताम्
अनुरङ्घेरन्
मध्यम
अनुरङ्घेथाः
अनुरङ्घेयाथाम्
अनुरङ्घेध्वम्
उत्तम
अनुरङ्घेय
अनुरङ्घेवहि
अनुरङ्घेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुरङ्घिषीष्ट
अनुरङ्घिषीयास्ताम्
अनुरङ्घिषीरन्
मध्यम
अनुरङ्घिषीष्ठाः
अनुरङ्घिषीयास्थाम्
अनुरङ्घिषीध्वम्
उत्तम
अनुरङ्घिषीय
अनुरङ्घिषीवहि
अनुरङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वरङ्घिष्ट
अन्वरङ्घिषाताम्
अन्वरङ्घिषत
मध्यम
अन्वरङ्घिष्ठाः
अन्वरङ्घिषाथाम्
अन्वरङ्घिढ्वम्
उत्तम
अन्वरङ्घिषि
अन्वरङ्घिष्वहि
अन्वरङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वरङ्घिष्यत
अन्वरङ्घिष्येताम्
अन्वरङ्घिष्यन्त
मध्यम
अन्वरङ्घिष्यथाः
अन्वरङ्घिष्येथाम्
अन्वरङ्घिष्यध्वम्
उत्तम
अन्वरङ्घिष्ये
अन्वरङ्घिष्यावहि
अन्वरङ्घिष्यामहि