अनु + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुरङ्घेत
अनुरङ्घेयाताम्
अनुरङ्घेरन्
मध्यम
अनुरङ्घेथाः
अनुरङ्घेयाथाम्
अनुरङ्घेध्वम्
उत्तम
अनुरङ्घेय
अनुरङ्घेवहि
अनुरङ्घेमहि