अनु + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुनाथ्यताम्
अनुनाथ्येताम्
अनुनाथ्यन्ताम्
मध्यम
अनुनाथ्यस्व
अनुनाथ्येथाम्
अनुनाथ्यध्वम्
उत्तम
अनुनाथ्यै
अनुनाथ्यावहै
अनुनाथ्यामहै