अनु + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुनाथेत् / अनुनाथेद्
अनुनाथेताम्
अनुनाथेयुः
मध्यम
अनुनाथेः
अनुनाथेतम्
अनुनाथेत
उत्तम
अनुनाथेयम्
अनुनाथेव
अनुनाथेम