अनु + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुनाथतात् / अनुनाथताद् / अनुनाथतु
अनुनाथताम्
अनुनाथन्तु
मध्यम
अनुनाथतात् / अनुनाथताद् / अनुनाथ
अनुनाथतम्
अनुनाथत
उत्तम
अनुनाथानि
अनुनाथाव
अनुनाथाम