अनु + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुनाथताम्
अनुनाथेताम्
अनुनाथन्ताम्
मध्यम
अनुनाथस्व
अनुनाथेथाम्
अनुनाथध्वम्
उत्तम
अनुनाथै
अनुनाथावहै
अनुनाथामहै