अनु + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुनाथिष्यति
अनुनाथिष्यतः
अनुनाथिष्यन्ति
मध्यम
अनुनाथिष्यसि
अनुनाथिष्यथः
अनुनाथिष्यथ
उत्तम
अनुनाथिष्यामि
अनुनाथिष्यावः
अनुनाथिष्यामः