अनु + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वनाथिष्यत् / अन्वनाथिष्यद्
अन्वनाथिष्यताम्
अन्वनाथिष्यन्
मध्यम
अन्वनाथिष्यः
अन्वनाथिष्यतम्
अन्वनाथिष्यत
उत्तम
अन्वनाथिष्यम्
अन्वनाथिष्याव
अन्वनाथिष्याम