अनु + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुनाथिता
अनुनाथितारौ
अनुनाथितारः
मध्यम
अनुनाथितासि
अनुनाथितास्थः
अनुनाथितास्थ
उत्तम
अनुनाथितास्मि
अनुनाथितास्वः
अनुनाथितास्मः