अनु + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वनाथीत् / अन्वनाथीद्
अन्वनाथिष्टाम्
अन्वनाथिषुः
मध्यम
अन्वनाथीः
अन्वनाथिष्टम्
अन्वनाथिष्ट
उत्तम
अन्वनाथिषम्
अन्वनाथिष्व
अन्वनाथिष्म