अनु + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुनाथ्यात् / अनुनाथ्याद्
अनुनाथ्यास्ताम्
अनुनाथ्यासुः
मध्यम
अनुनाथ्याः
अनुनाथ्यास्तम्
अनुनाथ्यास्त
उत्तम
अनुनाथ्यासम्
अनुनाथ्यास्व
अनुनाथ्यास्म